RPSC School Lecturer exam paper 2020 (Sanskrit Subject)
1. लोप संज्ञा सूत्रं विद्यते –
(1) अदर्शनं लोपः
(2) तस्य लोपः
(3) हलन्त्यम्
(4) तुल्यास्यप्रयत्नं सवर्णम्
Answer – 1
2. “पर: सन्निकर्षः ……… …” किम्?
(1) संयोगः
(2) प्रयत्नः
(3) संहिता
(4) वियोगः
Answer – 3
3. ऋटुरषाणाम् उच्चारणस्थानं किम्?
(1) कण्ठः
(2) मूर्धा
(3) तालुः
(4) दन्तोष्ठ:
Answer – 2
4. उच्चारणयत्न: कतिविधोऽस्ति?
(1) पञ्चधा
(2) त्रयोविधः
(3) षड्विधः
(4) द्विधा
Answer – 4
5. सुबन्तस्य तिङन्तस्य च संज्ञा भवति –
(1) पदम्
(2) सम्मेलनम्
(3) स्वरित्
(4) विवृत्तम्
Answer – 1
6. “शुभा + उक्तिः” इत्यस्य सन्धिपदमस्ति –
(1) शुभाक्तिः
(2) शुभौक्तिः
(3) शुभोक्तिः
(4) शुभावक्तिः
Answer – 3
7. ” ‘द्वावपि इत्यत्र सन्धिरस्ति…………….” रिक्त स्थाने सन्धिर्नाम स्यात् –
(1) गुण सन्धिः
(2) अयादि सन्धिः
(3) यण् सन्धिः
(4) वृद्धिः सन्धिः
Answer – 2
8. जगत् – शब्दस्य प्रथमा – बह्वचने रूपमस्ति –
(1) जगन्ति
(2) जगती
(3) जगतः
(4) जगन्ती
Answer – 1
9. ज्ञा – धातोः लटि – उत्तमपुरुष – बहुवचने रूपमस्ति –
(1) जानीमः
(2) जानामः
(3) ज्ञास्यामि
(4) ज्ञास्यामः
Answer – 1
10. “एङि पररूपम्” इति सूत्रस्योचितम् उदाहरणमस्ति –
(1) उपोषति
(2) श्रावक:
(3) प्रार्छति
(4) प्राणम्
Answer – 1
11. “स्तोः श्चुना श्चुः” इति सूत्रेण शब्दसिद्धिरस्ति –
(1) दुस्साहसम्
(2) दुश्शासनम्
(3) निस्छलम्
(4) निस्तब्धः
Answer – 2
12. “तत् + टंकणम्” इत्यत्र सन्धिरूपं स्यात् –
(1) तदंकणम्
(2) तटॅकणम्
(3) तत्टंकणम्
(4) तट्टंकणम्
Answer – 4
13. “झलां जशोऽन्ते” इति सूत्रस्य समीचीनमुदाहरणम् अस्ति –
(1) वाकीशः
(2) आबन्तः
(3) उत्थानम्
(4) चिन्मयः
Answer – 2
14. “वाग्घरिः” इति कृते उचितं सूत्रमस्ति –
(1) झलां झश् जशि
(2) नश्चापदान्तस्य झलि
(3) झयो होऽन्यतरस्याम्
(4) वा पदान्तस्य
Answer – 3
15. “ङमो ह्रस्वादचि ङमुनित्यम्” इति सूत्रेण किं कार्य भवति –
(1) ङमुटुण् आगमः
(2) अजागमः
(3) ङमुडागमः
(4) ह्रस्वागमः
Answer – 3
16. ण्वुल – तृचौ प्रत्ययौ कस्मिन्नर्थे भवतः?
(1) कर्त्रर्थे
(2) क्रियार्थे
(3) कर्मार्थे
(4) करणार्थे
Answer – 1
17. “शिवर् + वन्द्यः” इत्यत्र रकारं केन सूत्रेण उकारं स्यात् –
(1) अतो रोरप्लुतादप्लुते
(2) ससजुषो रुः
(3) हशि च
(4) वा शरि
Answer – 3
18. “रो रि” इति सूत्रेण किं कार्यं भवति –
(1) रेफस्य रेफे परे लोपः
(2) पूर्वस्य रेफस्य दीर्घः स्यात्
(3) रेफात् रेफस्य लकारं स्यात्
(4) न किमपि
Answer – 1
19. कौ सत्संज्ञौ भवतः?
(1) क्त – क्तवतू
(2) ण्वुल – तृचौ
(3) शतृ – शानचौ
(4) क्त्वा – ल्यप् च
Answer – 3
20. ‘ददानः’ इत्यत्र कः प्रत्ययः?
(1) शानच्
(2) शतृ
(3) ल्युट्
(4) मतुप
Answer – 1
21. “तवास्मि गीतरागेण हारिणा प्रसभं हृतः ।
एष राजेव दुष्यन्तः सारङ्गेणातिरं हसः ।।”
उपर्युक्ते पद्ये छन्दः स्यात् –
(1) आर्या
(2) अनुष्टुप
(3) वंशस्य
(4) भुजंगप्रयातम्
Answer – 2
22. “स्याद्………………… यदि तौ जगौ गः” इत्यत्र रिक्तस्थाने किं स्यात् –
(1) उपेन्द्रवजा
(2) इन्द्रवज्रा
(3) उपजाति
(4) मन्दाक्रान्ता
Answer – 2
23. मन्द्राक्रान्ताछन्दसि यतिव्यवस्था स्यात् –
(1) 4, 6, 7
(2) 4, 7,6
(3) 5, 7, 5
(4) 4, 7, 7
Answer – 1
24. “रसैः रुद्रैश्छिन्ना…… शिखरिणी” रिक्तस्थानपूरणं कुरुत –
(1) सजौ सततगाः
(2) त्रिमुनियतियुता
(3) नयुगरेफतो
(4) यमनसभलागः
Answer – 4
25. चतुर्भिर्यगणैः कस्य छन्दसः निर्मितिर्भवति?
(1) शालिनी
(2) भुजङ्गप्रयातम्
(3) स्रग्धरा
(4) उपजाति
Answer – 2
26. “वन्दे तां रसभारती सुरनुतां श्रीराजराजेश्वरीम” चरणेऽस्मिन् कतमं छन्दः वर्तते?
(1) वियोगिनी
(2) द्रुतविलम्बितम्
(3) शार्दूलविक्रीडितम्
(4) रथोद्धता
Answer – 3
27. द्वादशवर्णात्मकं नभौ भरौ इति गणव्यवस्थात्मकं छन्दः स्यात् –
(1) द्रुतविलम्बितम्
(2) वंशस्थम्
(3) भुजंगप्रयातम्
(4) न किमपि
Answer – 1
28. “मार्गे पदानि………………ते विषमीभवन्ति” इत्यत्र निश्चयात्मकेनाव्ययेन वाक्यपूरणं कुरुत –
(1) किल
(2) चिरम्
(3) ततः
(4) खलु
Answer – 4
29. “विघ्न………………….अपि प्रतिहन्यमानाः प्रारब्धमुत्तमगुणा न परित्यजन्ति” समुचिताव्ययेन रिक्तस्थानं पूरयत –
(1) सहसा – सहसा
(2) विना – विना
(3) पुनः पुनः
(4) चिरं – चिरम्
Answer – 3
30. “…………….कन्था……….. पन्था…………पर्वतलङ्घनम्।
……………..विद्या. ……….वित्तं पञ्चैतानि………………. ।।”
उपर्युक्ते पद्ये एकैव अव्ययेन सर्वाणि रिक्तस्थानि पूरणीयानि –
(1) शनैः
(2) उच्चैः
(3) सायम्
(4) सहसा
Answer – 1
31. “प्रधानमन्त्री महोदया………..अत्रागमिष्यति” इत्यत्र उचितेनाव्ययेन वाक्यपूर्ति कुरुत –
(1) यः
(2) श्वः
(3) सह
(4) विना
Answer – 2
32. ……………वैषम्यं लोकव्यवहारस्य’ इत्यत्र रिक्तस्थानं पूरयन्तु –
(1) पुनः
(2) धिक्
(3) ते
(4) मिथ्या
Answer – 2
33. कस्मिन् छन्दसि यगणद्वयं विद्यते –
(1) स्रग्धरा
(2) मालिनी
(3) भुजङ्गप्रयातम्
(4) वसन्ततिलका
Answer – 3
34. एषु अव्ययपदमस्ति –
(1) ते
(2) वाक्
(3) चेतः
(4) तूष्णीम्
Answer – 4
35. ‘हरि’ शब्दस्य षष्ठी बहुवचनमस्ति –
(1) हरीनाम्
(2) हरिणाम्
(3) हरीणाम्
(4) हरिण्याम्
Answer – 3
36. “सख्युः” इति शब्दरूपमस्ति –
(1) तृतीया/द्वितीय – एकवचनम्
(2) पञ्चमी/ षष्ठी – एकवचनम्
(3) चतुर्थी/पञ्चमी – एकवचनम्
(4) षष्ठी/सप्तमी – एकवचनम्
Answer – 2
37. अधोऽङ्कितानां युग्मानां समीचीनां तालिकां चिनुत -.
(a) पित्रोः (I) तृतीया – एकवचनम्
(b) भूभृता (II) द्वितीया – द्विवचनम्
(c) गुरु (III) प्रथमा – बहुवचनम्
(d) महान्तः (IV) षष्ठी – सप्तमी – द्विवचनम्
(1) (a)-(IV), (b)-(I), (c)-(II), (d)-(III)
(2) (a)-(II), (b)-(IV), (c)-(I), (d)-(III)
(3) (a)-(IV), (b)-(I), (c)-(III), (d)-(II)
(4) (a)-(I), (b)-(II), (c)-(III), (d)-(IV)
Answer – 1
38. ‘धेनु’ शब्दस्य पञ्चमी एकवचनवैकल्पिकरूपे स्तः –
(1) धेनौ/धेन्वै
(2) धेन्वा/धनवः
(3) धनुः/धेनोः
(4) धेन्वाः/धेनोः
Answer – 4
39. अस्मद् शब्दस्य (सर्वनाम्नः) “मह्यम् /मे” इति रूपे स्तः –
(1) चतुर्थी – एकवचनम्
(2) पञ्चमी – बहुवचनम्
(3) सप्तमी – एकवचनम्
(4) तृतीया – एकवचनम्
Answer – 1
40. ‘वधु’ शब्दस्य प्रथमा – एकवचनम् /द्वितीया – बहुवचनम् रूपम् –
(1) वधुः
(2) वधूः
(3) वध्वः
(4) वधून्
Answer – 2
41. ‘सर्व’ इति सर्वनाम्नः पञ्चमी –एकवचनरूपम् अस्ति –
(1) सर्वात्
(2) सर्वस्मात्
(3) सर्वस्मै
(4) सर्वेषु
Answer – 2
42. ‘इदम्’ इति सर्वनाम्नः स्त्रीलिङ्गे चतुर्थी – पञ्चमी – बहुवचनरूपमस्ति –
(1) आभ्यः
(2) आभ्यम्
(3) आसाम्
(4) आभिः
Answer – 1
43. ‘पा’ धातोः विधिलिङ्लकारे मध्यमपुरुषस्य द्विवचनरूपमस्ति –
(1) पिबतम्
(2) पिबावः
(3) अपिबतम्
(4) पिबेतम्
Answer – 4
44. ‘अस्’ धातोः लृटि उत्तमपुरुषे बहुवचनरूपमस्ति –
(1) असिष्यामः
(2) भविष्यामः
(3) आस्मः
(4) भविष्याम्
Answer – 2
45. ‘अघ्नन्’ इति धातुरूपे मूलधातुरस्ति –
(1) घन्
(2) अघ्
(3) हन्
(4) अन्
Answer – 3
46. ‘मुद्’ धातोः विधिलिङ् मध्यमपुरुषे बहुवचनेरूपमस्ति –
(1) मोदेध्वम्
(2) मोदध्वम्
(3) मोदध्वे
(4) मुमुदिध्वे
Answer – 1
47. “अलभथाः” इति शब्दरूपमस्ति –
(1) लटि – प्रथमपुरुषे – एकवचनम्
(2) लोटि – मध्यमपुरुषे – एकवचनम्
(3) लुटि – उत्तमपुरुषे – एकवचनम्
(4) लङि – मध्यमपुरुषे – एकवचनम्
Answer – 4
48. कृ धातोः आत्मनेपदे लोटि उत्तमपुरुषैकवचनमस्ति –
(1) कुरवै
(2) कुर्वे
(3) कुर्वीत
(4) कुरुषे
Answer – 1
49. अधोऽङ्कितानां युग्मानां समीचीनां तालिकां चिनुत –
(a) दुग्धवान् (I) ल्यप्
(b) संपच्य (II) तुमुन्
(c) भोक्तुम् (III) ल्युट्
(d) लभनम् (IV) क्तवतु
(1) (a)-(I), (b)-(IV), (c)-(III), (d)-(II)
(2) (a)-(II), (b)-(III), (c)-(I), (d)-(IV)
(3) (a)-(IV), (b)-(I), (c)-(II), (d)-(III)
(4) (a)-(III), (b)-(II), (c)-(I), (d)-(IV)
Answer – 3
50. ‘वस्’ धातोः क्त्त प्रत्ययेन रूपं भवति –
(1) उसितः
(2) वसितः
(3) उषितः
(4) वसतः
Answer – 3
51. “चयनीयः इति शब्दे ‘चिञ्’ धातोः कस्य प्रत्ययस्य विधानमस्ति? .
(1) अच
(2) अनीयर
(3) घञ्
(4) यत्
Answer – 2
52. भज्’ धातोः क्तिन् प्रत्यये कृते रूपं भवति –
(1) भन्ति
(2) भातिः
(3) भक्तिः
(4) भान्ति
Answer – 3
53. ‘उष्णभोजी’ इति रूपे उष्णयूर्वकस्य भुज् धातोः कस्य प्रत्ययस्य विधानं स्यात्?
(1) णिनि – प्रत्ययस्य
(2) ईन – प्रत्ययस्य
(3) इन् – प्रत्ययस्य
(4) न कस्यापि
Answer – 1
54. “लघिमा” इति रूपे लघु – शब्दात् कस्य प्रत्ययस्य विधानमस्ति?
(1) आङ्- प्रत्ययस्य
(2) इमनिच् – प्रत्ययस्य
(3) णिनि – प्रत्ययस्य
(4) माड् – प्रत्ययस्य
Answer – 2
55. ‘गरुत् + मतुप इति कृते कस्य शब्दस्य सिद्धिर्भवति?
(1) गुरुत्मुत्
(2) गरुत्मात्
(3) गरुत्मनः
(4) गरुत्मान्
Answer – 4
56. “दिशि मन्दायते तेजो दक्षिणस्यां रवेरपि।
तस्यामेव रघोः पाण्ड्याः प्रतापं न विहिरे।।”
अत्र कोऽलंकारः?
(1) अतिशयोक्तिः
(2) व्यतिरेकः
(3) अर्थान्तरन्यासः
(4) वक्रोक्तिः
Answer – 2
57. “तदेषा भवतः कान्ता, त्यज वैनां गृहाण वा।
उपपन्ना हि दारेषु, प्रभुता सर्वतोमुखी।।”
श्लोकेस्मिन् कोऽलंकार?
(1) अर्थान्तरन्यासः
(2) श्लेषः
(3) विशेषोक्तिः
(4) तुल्ययोगिता
Answer – 1
58. ‘नवपलाशपलाशवनं पुरः स्फुटपरागपरागतपङ्कजम्’ इत्यत्र कोऽलङ्कार? .
(1) पुनरुक्तवदाभासः
(2) यमकम्
(3) श्लेषः
(4) विरोधः
Answer – 2
59. “प्रस्फुटं सुन्दरं साम्यं” कस्मिन् अलंकारे भवति?
(1) सन्देहे
(2) दृष्टान्ते
(3) व्यतिरेके
(4) उपमायाम्
Answer – 4
60. “साम्यादतस्मिंस्तबुद्धि …….. प्रतिभौत्थितः” इति रिक्तस्थानपूर्ति कुरुन्त –
(1) भ्रान्तिमान्
(2) सन्देहः
(3) व्यतिरेकः
(4) तुल्ययोगिता
Answer – 1
61. निषेधरहिते उपमेये यत्र उपमानस्य अभेदारोपो भवति तत्र अलङ्कारोऽस्ति –
(1) भ्रान्तिमान्
(2) उत्प्रेक्षा
(3) रूपकम्
(4) दृष्टान्त
Answer – 3
62. अव्ययीभाव समासे प्रायेण कस्य पदस्य प्राधान्यम्?
(1) उत्तरपदार्थस्य
(2) पूर्वपदार्थस्य
(3) अन्यपदार्थस्य
(4) न कस्याऽपि
Answer – 2
63. समानाधिकरणः तत्पुरुषः किं व्यपदिश्यते?
(1) द्विगुः
(2) न
(3) द्वन्द्वः
(4) कर्मधारयः
Answer – 4
64. “अनेकमन्यपदार्थे” इति सूत्रेण समासो भवति –
(1) तत्पुरुषः
(2) कर्मधारयः
(3) द्विगुः
(4) बहुव्रीहिः
Answer – 4
65. “कृष्णाश्रित:” इत्यत्र समासः स्यात् –
(1) कर्मधारयः
(2) तत्पुरुषः
(3) द्विगुः
(4) बहुव्रीहिः
Answer – 2
66. “शक्तिम् अनतिक्रम्य” इत्यस्य विग्रहस्य समस्तपदं स्यात् –
(1) यथाशक्ति
(2) शक्त्यातिक्रमः
(3) शक्तिं पराक्रमः
(4) उपर्युक्ताः सर्वे
Answer – 1
67. “हस्त्यश्वम्” इत्यस्य विग्रहोऽस्ति –
(1) हस्तिनां च अश्वस्य च
(2) हस्तिनः अश्वाणां यस्य सः
(3) हस्ति च अश्व च
(4) हस्तिनश्च अश्वाश्च एतेषां समाहारः
Answer – 4
68. “दम्पती पुत्रम् अभाषत्।” इति वाक्यं शुद्धं करणीयम् –
(1) दम्पती पुत्रम् अभाषेथाम्।
(2) दम्पती पुत्रम् अभाषति ।
(3) दम्पती पुत्रम् अभाषेताम् ।
(4) दम्पति पुत्रं भाषति।
Answer – 3
69. “विद्यालय के चारों ओर बगीचा है।” वाक्यस्य संस्कृतानुवादः करणीयः –
(1) विद्यालयं परितः उद्यानम् अस्ति।
(2) विद्यालयस्य परितः उद्यानम् अस्ति।
(3) विद्यालयात् परितः उद्यानाः अस्ति ।
(4) विद्यालयात् परितः उद्यानानि अस्ति।
Answer – 1
70. “भगवद्गीता में कर्मसिद्धान्त का प्रतिपादन किया गया है।”- संस्कृतानुवादः करणीयः –
(1) भगवद्गीतां कर्मसिद्धान्तस्य प्रतिपादनीयम्।
(2) भगवद्गीतायां कर्मसिद्धान्तस्य प्रतिपादनं कृतमस्ति।
(3) भगवद्गीता कर्मसिद्धान्ताय प्रतिपादनीयम्।
(4) भगवद्गीता कर्मसिद्धान्तस्य प्रतिपादने करोति।
Answer – 2
71. एतेषु शुद्ध वाक्यं किम् –
(1) वामनः बलिं वसुधां याचते।
(2) वामनः बलेः वसुधा याचति।
(3) वामनः बलात् वसुधा याचते।
(4) वामनः बलिना बसुधा याचति ।
Answer – 1
72. ‘सैनिक देश की रक्षा करते हैं।’ इत्यस्य शुद्धसंस्कृतानुवादोऽस्ति –
(1) सैनिकाः देशं रक्षन्ति ।
(2) सैनिकाः देशस्य रक्षन्ति ।
(3) सैनिक: देशस्य रक्षन्ति ।
(4) सैनिकः देशे रक्षन्ति।
Answer – 1
73. हम नेत्रों से देखते हैं।’ इत्यस्य संस्कृतभाषायाम् अनुवादोऽस्ति –
(1) वयं नेत्रेण पश्यामि।
(2) अहं नेत्राभ्यां पश्यावः।
(3) वयं नेत्राभ्यां पश्यामः।
(4) वयं नेत्रैः पश्याव।
Answer – 3
74. ‘पक्षी वृक्षों से उड़कर आकाश में जाते हैं। इत्यस्य संस्कृतभाषायामनुवादोऽस्ति –
(1) खगाः वृक्षात् उडित्वा आकाशे गच्छति।
(2) खगाः वृक्षैः उडयित्वा आकाशे गम्यन्ति ।
(3) खगाः वृक्षेभ्यः उड्डीय आकाशं गच्छन्ति ।
(4) खगः वृक्षात् उड्डित्वा आकाशे गच्छति।
Answer – 3
75. किसलिए वह जाता है? इत्यस्य वाक्यस्य संस्कृतानुवादोऽस्ति –
(1) कस्य हेतोः सः गच्छति?
(2) क हेतु सः गच्छसि?
(3) केन हेतवे सः गच्छति?
(4) कं हेतुं सः गच्छामि?
Answer – 1
76. ‘देवदत्त राम का सौ रूपये का ऋणी है। इत्यस्य संस्कृतानुवादो भवति –
(1) देवदत्तस्य रामः शतं धारयति ।
(2) देवदत्त रामस्य शतं धारयति ।
(3) देवदत्तः रामाय शतं धारयति ।
(4) देवदत्ताय रामं शतं धारयति।
Answer – 3
77. “स्वप्नवासवदत्तम्” इति नाटकस्य नायकः कोऽस्ति?
(1) भासः
(2) माधवः
(3) उदयनः
(4) यौगन्धनारायणः
Answer – 3
78. शुकनासोपदेशः कस्मिन् काव्ये संनिविष्टोऽस्ति –
(1) कठोपनिषदि
(2) नीतिशतके
(3) शतपथब्राह्मणे
(4) कादम्बरी कथा काव्ये
Answer – 4
79. “अतिस्नेहः पापशंकी” इति सूक्तिः कुत्र उक्ता?
(1) अभिज्ञानशाकुन्तले
(2) स्वप्नवासवदत्ते
(3) मृच्छकटिके
(4) उत्तररामचरिते
Answer – 1
80. “अहो दुरन्ता बलबविरोधिता” इति सूक्तिः केनोक्ता –
(1) शिवेन
(2) अर्जुनन
(3) दुर्योधनेन
(4) वनेचरेण
Answer – 4
81. “क्रोधाद्भवति सम्मोह: सम्मोहात्स्मृतिविनमः।
स्मृतिभ्रंशाद् बुद्धिनाशो बुद्धिनाशात् …….. ||”
रिक्तस्थानपूरणं करणीयम्
(1) देहनाशः
(2) प्रणश्यति
(3) प्रभवति
(4) सम्भवति
Answer – 2
82. “कथं भीष्ममहं सङ्ख्ये द्रोणञ्च मधुसूदन।” इति केनोक्तम्?
(1) कृष्णेन
(2) सञ्जयेन
(3) अर्जुनेन
(4) व्यासेन
Answer – 3
83. विंशतिः सर्गात्मकं महाकाव्यं विद्यते –
(1) कुमारसम्भवम्
(2) शिशुपालवधम्
(3) किरातार्जुनीयम्
(4) नैषधीयचरितम्
Answer – 2
84. खलसज्जानानां मैत्री कीदृशी भवति?
(1) चन्द्रः इव
(2) छायेव
(3) सूर्यः इव
(4) लतेव
Answer – 2
85. कस्य यौवराज्याभिषेकसमय शुकनासैन उपदेशः प्रदत्तः
(1) तारापीडस्य
(2) बाणस्य
(3) चन्द्रापीडस्य
(4) न कस्यापि
Answer – 3
86. “सहनशीर्षा पुरुषः सहनाक्षः सहस्रपात्।
स नूनि विश्वतो वृत्त्वात्यतिष्ठ……. ।।”
रिक्तस्थानपूर्ति कुरुत –
(1) पञ्चाङ्गुलम्
(2) सप्ताङ्गुलम्
(3) नवागुलन्
(4) दशाङ्गुलन्
Answer – 4
87. होतारं रत्नधातमम् इति विशेषग द्वयमस्ति
(1) विष्णोः
(2) अग्नेः
(3) वरूणत्य
(4) इन्द्रस्य
Answer – 2
88. विष्णुसूक्तस्य (1.154) ऋषिः कोऽस्ति?
(1) दीर्घतमा
(2) गृत्समदः
(3) वामदेव
(4) शुनः शेपः
Answer – 1
89. शुनः शेपः कस्य सूक्तस्य ऋषिः?
(1) पुरुषसूक्तस्य (10.90)
(2) वरुणसूक्तस्य (1.25)
(3) अग्निसूक्तस्य (1.1)
(4) विष्णुसूक्तस्य (1.154)
Answer – 2
90. “ब्राह्मणोऽस्य मुखमासीबाहू राजन्यः कृत….” इति रूपेण कः देवः स्तुतः?
(1) पुरुषः
(2) इन्द्रः
(3) अग्निः
(4) विष्णुः
Answer – 1
91. “……. वेदनामधेयम्” इति रिक्तस्थानपूरणं कुरुत –
(1) सूक्तब्राह्मणयोः
(2) व्याख्यामन्त्रयोः
(3) वेदब्राह्मणयोः
(4) मन्त्रब्राह्मणयोः
Answer – 4
92. एतेषु नाट्येषु भवभूतिविरचितं नास्ति –
(1) उत्तररामचरितम्
(2) मालतीमाधवम्
(3) महावीरचरितम्
(4) अविमारकम्
Answer – 4
93. भीष्मस्य पितुर्नाम किमासीत्?
(1) विचीत्रवीर्यः
(2) भरतः
(3) देवव्रतः
(4) शान्तनुः
Answer – 4
94. महाभारते कर्णस्योत्पत्तिः कस्य देवस्यांशेन वर्णिता?
(1) धर्मस्य
(2) सूर्यस्य
(3) इन्द्रस्य
(4) शेषस्य
Answer – 2
95. याज्ञवलक्यस्मृत्यनुसारेण अन्नप्राशनसंस्कार: कस्मिन् मासे क्रियते
(1) पञ्चमे
(2) चतुर्थे
(3) षष्ठे
(4) अष्टमे
Answer – 3
96. रामायणं कस्मिन् छन्दसि निबद्धम्?
(1) उपजातिछन्दसि
(2) अनुष्टुप्छन्दसि
(3) वंशस्थे
(4) मालिनीछन्दसि
Answer – 2
97. “अस्त्युत्तरस्यां दिशि देवतात्मा हिमालयो नाम नगाधिराजः।।”
मंगलाचरणमिदं कस्य महाकाव्यस्यास्ति?
(a) रघुवंशम्
(2) किरातार्जुनीयम्
(3) कुमारसम्भवम्
(4) मेघदूतम्
Answer – 3
98. बृहत्वय्यां कस्य काव्यस्य गणना नास्ति?
(1) किरातार्जुनीयम्
(2) रघुवंशम्
(3) शिशुपालवधम्
(4) नैषधीयचरितम्
Answer – 2
99. यम-नचिकेतस्संवादः समुपनिबद्धोऽस्ति
(1) कटोपनिषदि
(2) केनोपनिषदि
(3) मुण्डकोपनिषदि
(4) ईशोपनिषदि
Answer – 1
100. पूर्वार्चिक-उत्तरार्चिकश्चेति भागद्वये विभक्तोऽस्ति
(1) सामवेदः
(2) यजुर्वेदः
(3) नाट्यवेदः
(4) ऋग्वेदः
Answer – 1
101. ‘अविद्यया मृत्युं तीर्त्या विद्ययाऽमृतमश्नुते’ इति वचनमुपनिबद्धमस्ति –
(1) केनोपनिषदि
(2) कठोपनिषदि
(3) ईशोपनिषदि
(4) प्रशनोपनिषदि
Answer – 3
102. “दशकुमारचरितम् कस्य रचना अस्ति?
(1) बाणस्य
(2) दण्डिनः
(3) भारवेः
(4) सुबन्धोः
Answer – 2
103. ‘मेघदूतम्’ इति काव्यं कस्मिन् छन्दसि निबद्धम्?
(1) शिखरिणी
(2) मालिनी
(3) उपजाति
(4) मन्दाक्रान्ता
Answer – 4
104. मृच्छकटिकस्य नायिका अस्ति
(1) वसन्तसेना
(2) पत्रलेखा
(3) मदनिका
(4) उर्वशी
Answer – 1
105. दमयन्तीस्वयंवरवर्णनं कस्मिन महाकाव्ये वर्तते-
(1) नैषधीयचरिते
(2) कुमारसम्भवे
(3) किरातार्जुनीये
(4) शिशुपालवधे
Answer – 1
106. भासस्य नाटकसंग्रहेषु “उरुभङ्ग- मध्यमव्यायोग-पञ्चरात्रम्” इति नाटाकानां कथासोतं किमस्ति?
(1) रामायणम्
(2) महाभारतम्
(3) पुराणम्
(4) संहितासाहित्यम्
Answer – 2
107. “वज्रादपि कठोराणि मृदूनि कुसुमादपि।
लोकोत्तराणां चेतांसि को हि विज्ञातुमर्हसि ।।”
इति पय कस्मात् नाटकात् ग्रहीतम्
(1) अभिज्ञानशाकुन्तलात्
(2) स्वप्नवासवदत्तात्
(3) मृच्छकटिकात्
(4) उत्तररामचरितात्
Answer – 4
108. अधौड़िकतानां युग्मानां समीचीनां तालिकां चिनुत-
(a) विक्रमोर्वशीयम् (I) विशाखदत्तः
(b) मुद्राराक्षसम् (II) भासः
(c) स्वप्नवासवदत्तम् (III) शूदकः
(d) मृच्छकटिकम् (iv) कालिदासः
(1) (a)-(II).(b)-(I), (c)-(IV), (d)-(III)
(2) (a)-(IV), (b)-(II), (c)-(III), (d)-(I)
(3) (a)-(II), (b)-(I), (c)-(III), (d)-(IV)
(4) (a)-(IV), (b)-(I), (c)-(II), (d)-(III)
Answer – 4
109. जगत्सर्व कस्योच्छिष्टं कथितम् –
(1) कालिदासस्य
(2) भारवेः
(3) बाल्मीके
(4) बाणस्य
Answer – 4
110. शिवराजविजयगद्यकाव्यस्य विभाजनमस्ति
(1) निःश्वासेषु
(2) सर्गेषु
(3) अड्रेषु
(4) उच्छवासेषु
Answer – 1
111……… लिंग-परिमाण-वचनमाने प्रथमा” इत्यत्र रिक्तस्थानपूर्ति कुरुत –
(1) तद्धितार्थ
(2) कृदन्तार्थ
(3) समासार्थ
(4) प्रातिपदिकार्थ
Answer – 4
112. “हरि भजति” इत्यत्र हरिशब्दस्य केन सूत्रेण कर्म संज्ञा स्या?
(1) अकथितञ्च
(2) कर्तुरीप्सिततमं कर्म
(3) कर्मणि द्वितीया
(4) सम्बोधने च
Answer – 2
113. “यवेभ्यो गां बारयति” इति पञ्चमी विभक्त्यर्थे ।
……. ईप्सितः” इति सूत्रस्य प्रवृत्तिर्भवति ।
रिक्तस्थानपूर्ति कुरुत –
(1) वारणार्थानाम्
(2) यवार्थानाम्
(3) गोर्थानाम्
(4) संयोगार्थानाम्
Answer – 1
114. गोषु दुह्यमानासु गताः’ इत्यत्र सप्तमीविभक्ति विधायकं सूत्रमस्ति
(1) सप्तम्यधिकरणे च
(2) यतश्चनिर्धारणम्
(3) यस्य च भावेन भावलक्षणम्
(4) साध्वसाधुप्रयोगे च
Answer – 3
115. “षष्ठीचानादरे इत्यनेन सूत्रेण विहितं विभक्ति द्वयमस्ति
(1) पञ्चमी पष्ठी च
(2) षष्ठी सप्तमी च
(3) षष्ठी द्वितीया च
(4) षष्ठी चतुर्थी च
Answer – 2
116. देवोत्पत्तिसिद्धान्तानुसारेण भाषा केन निर्मिता –
(1) निर्णयेन
(2) गीतेन
(3) ईश्वरेण
(4) भरतेन
Answer – 3
117. “प्रतीयमानं पुनरन्यदेव वस्त्वस्ति वाणीषु महाकवीनाम्।
यत्रत् प्रसिद्धावयवातिरिक्तं विभाति…. ।।”
रिक्तस्थानपूर्ति कुरुत –
(1) सौन्दर्यमिबागनासु
(2) श्रृंगारमिवागनासु
(3) लावण्यमियागनासु
(4) कारुण्यनिवागनासु
Answer – 3
118. ” स्याद् …………….. शब्दोऽत्र व्यजकस्त्रिधा” उपर्युक्तयोः रिक्तस्थानयोः पूर्ति कुरुत –
(1) बाच्यो-लक्ष्यश्च
(2) अभिधा- लक्षणाच
(3) सारोपा-साध्यवसाना च
(4) वाचको-लाक्षणिक:
Answer – 1
119. सत्कार्यवादसिद्धान्तोऽस्ति
(1) सांख्यदर्शनस्य
(2) न्यायदर्शनस्य
(3) चार्वाकदर्शनस्य
(4) बौद्धदर्शनस्य
Answer – 1
120. “वाक्यं रसात्मकं काव्यम्” कस्य आचार्यस्य काव्य लक्षणम्?
(1) कुन्तकाचार्यस्य
(2) बामनाचार्यस्य
(3) विश्वनाथाचार्यस्य
(4) मम्मटाचार्यस्य
Answer – 3
121. अधोलिखितेषु विकल्पेषु कः रक्षात्मकः क्रियाविधि: नास्ति?
(1) प्रतिगमनम्
(2) प्रक्षेपणम्
(3) साहचर्यम्
(4) क्षतिपूर्तिम्
122. 1986 राष्ट्रिय शिक्षा-नीति-निर्धारक प्रधानमन्त्री आसीत् –
(1) विश्वनाथ प्रताप सिंह
(2) श्रीमति इन्दिरा गांधी
(3) राजीव गांधी
(4) लालबहादुर शास्त्री
123. शिक्षणमनोविज्ञानस्योपरि आधारितः पद्धतिरस्ति
(1) प्रयोजना-पद्धतिः
(2) क्रीडा-पद्धतिः
(3) डॉल्टन-पद्धतिः
(4) उपर्युक्ताः सर्वे
Answer – 4
124. “1986 राष्ट्रियशिक्षानीती ….. विद्यालयाः उद्घाटिताः”
इत्यत्र रिक्तस्थानपूर्ति कुरुत-
(1) केन्द्रीयाः
(2) राज्यीयाः
(3) संस्कृतविद्यालयाः
(4) नवोदयविद्यालयाः
Answer – 4
125. भारतीय शिक्षाऽऽयोगस्य नाम अस्ति
(1) कोठारी – आयोगः
(2) हण्टर – आयोगः
(3) राष्ट्रियशिक्षानीतिः
(4) शिक्षाऽऽयोगः
Answer – 1
126. “परस्पर सूचनाओं तथा विचारों का आदान-प्रदान करना” इति परिभाषा शिक्षायाः क्षेत्रे कस्य तकनीकिशब्दाय (Technological word) कृते प्रदत्ता?
(1) क्रियान्वयन (Execution)
2) सम्प्रेषणम् (Communication)
(3) चिन्तनम् (Reflection)
(4) वर्णनम् (Recitation)
Answer – 2
127. सम्प्रेषणस्य विशेषताः सन्ति – (Characteristics of Communication)
(1) विचार-विमर्शः, विचार-विनिमयश्च
(2) सूचनाप्रदानम्, समन्वयस्थापनञ्च
(3) निर्देश-आदेश-संदेशप्रेषणम्
(4) उपर्युक्ताः सर्वाः
Answer – 4
128. ” कम्प्यूटर सहायित अनुदेशन” इति कृते आंग्लभाषायां कः शब्दसमूहः प्रयुज्यते
(1) Computer Assisted Instruction (CAI).
(2) Computer Assistance Programming (CAP)
(3) Computer Learning Programme (CLP)
(4) उपर्युक्ताः सर्वे (AII Above)
Answer – 1
129. “कम्प्यूटर सहायित अधिगम” इति कृते ऑग्लभाषायां कः शब्दसमूहः प्रयुज्यते
(1) Computer Authority Programme (CAP)
(2) Computer Audio Programme (CAP)
(3) Computer Assisted Learning (CAL)
(4) न कोऽपि (No one)
Answer – 3
130. शिक्षणकार्य अत्याधुनिकम् अनुदेशनमाध्यमं वर्तते
(1) श्यामपट्टः
(2) चित्रपट्टः
(3) चलचित्रम्
(4) (कम्प्यूटर) संगणकम्
Answer – 4
131. “केन्द्रीय-विश्लेषक-इकाई (CPU), अदा युक्तियों (INPUT-Devices), प्रदा युक्तियाँ (OUTPUT
Devices)” इत्येत्प्रकारेण कस्य शिक्षणसाधनस्य संरचनाया अंगानि प्रदर्शितानि
(1) प्रोजैक्टरस्य
(2) रेडियोयन्त्रस्य
(3) दूरदर्शनस्य
(4) कम्प्यूटरयन्त्रस्य
Answer – 4
132. शैक्षिकतकनीकी (Educational Technology) अधोक्तेषु पक्षेषु विभाज्यते
(1) ज्ञानसंचयः (Preservation of Knowledge)
(2) ज्ञानप्रसार (Transmission of Knowledge)
(3) ज्ञानविकासः (Advancement of Knowledge)
(4) उपर्युक्ताः सर्वे (All)
Answer – 4
133. शिक्षणे प्रयुक्ताः एते उपागमाः (टेप-रिकॉर्डर, जादुई लालटेन, चलचित्रम् दूरदर्शनम् च) कीदृशा उपागमाः सन्ति?
(1) तकनीकि-उपागमाः
(2) हार्डवेयर-उपागमाः
(3) सॉफ्टवेयर-उपागमाः
(4) मानक-उपागमाः
Answer – 2
134. “दृश्य सामग्री-(Visual Aids), ग्राफ-गोंडल-पलेनलबोर्ड-बुलेटिनबोर्ड” इत्येते शिक्षणतकनीक्यां प्रयुक्ता उपागमाः केन नाम्ना कथ्यन्ते?
(1) सॉफ्टवेयर-उपागमाः
(2) हार्डवेयर-उपागमाः
(3) सिद्धान्त-उपागमाः
(4) न कोऽपि
Answer – 1
135. सॉफ्टवेयर उदाहरण न अस्ति
(1) माइक्रोसॉफ्ट वर्ड
(2) माइक्रोसॉफ्ट एक्सल
(3) माइक्रोसॉफ्ट पावर पाइंट
(4) पेनड्राइव
Answer – 4
136. दूरस्थशिक्षायाः (Correspondence Education) प्रमुखानि अंगानि सन्ति
(1) मुद्रित सामग्री
(2) दृश्य-श्रव्य सामग्री
(3) मुक्त विश्वविद्यालयाः
(4) उपर्युक्तानि सर्वाणि
Answer – 4
137. समीचीनां तालिकां चिनुत
(a) अधिगमम् (I) अधिगमं सरली करोति
(b) शिक्षणम् (II) नियोजितानुभवान सम्मेलयति
(c) पाठ्यक्रमः (III) अनुभवानां क्रियान्वितिकरणम्
(d) शैक्षिक-आयोजनम् (iv) व्यवहारं परिवर्तयति
(1) (a)-(IV), (b)-(II), (c)-(I), (d)-(III)
(2) (a)-(II), (b)-(III), (c)-(IV), (d)-(I)
(3) (a)-(IV), (b)-(I), (c)-(II), (d)-(III)
(4) (a)-(I), (b)-(III), (c)-(IV), (d)-(II)
Answer – 3
138. मस्तिष्क विप्लवविधिः (Brain Storming) एकः विधिरस्ति
(1) समस्याकेन्द्रितविधिः
(2) सरलीकरणविधिः
(3) समाधानविधिः
(4) कार्यविधिः
Answer – 1
139. ‘राष्ट्रीयपाठयचर्यायाः रूपरेखा’ इत्यस्य लेखनं कया संस्थया माध्यमेन अभवत्?
(1) एन. सी. टी.ई.
(2) एन. सी. ई. आर. टी.
(3) यू. जी. सी.
(4) ए. आई. सी. टी. ई.
Answer – 2
140. शिक्षणप्रतिमानस्य तत्त्वानि सन्ति-
(1) शिक्षणोद्देश्यम्
(2) शिक्षणसंरचना
(3) मूल्यांकनप्रणाली
(4) उपर्युक्तानि सर्वाणि
Answer – 4
141. कम्यूनिस शब्दस्य उत्पत्तिः कया भाषया अभवत्?
(1) लैटिन
(2) ग्रीक
(3) यूनानी
(4) आंग्ल
Answer – 1
142. भाषा प्रयोगशाला कीदृशं शिक्षणोपकरणम् अस्ति?
(1) दृश्योपकरणम्
(2) श्रव्योपकरणम्
(3) दृश्यश्रव्योपकरणम्
(4) कोऽपि नास्ति
Answer – 2
143. अधिगमप्रक्रियायां दृश्य-श्रव्योपकरणानां विशेषभूमिका अस्ति ?
(1) ब्लेयरस्य
(2) यूनिसेफस्य
(3) सिम्पसनस्य
(4) न कस्यापि
Answer – 2
144. अधोलिखितविकल्पेषु व्यावहारिकमनोविज्ञानस्य क्षेत्रे कस्य विकल्पस्य गणना न भवति?
(1) शिक्षामनोविज्ञानस्य
(2) नैदानिकमनोविज्ञानस्य
(3) प्रयोगात्मकमनोविज्ञानस्य
(4) वैधिकमनोविज्ञानस्य
Answer – 4
145. निर्देशनपरामर्शयोः च सर्वाधिकः आवश्यकता कस्य आयुवर्गस्य बालकस्य कृते सर्वाधिकं भवति?
(1) शैशवावस्थायाः बालकस्य कृते।
(2) बाल्यावस्थायाः बालकस्य कृते ।
(3) किशोरावस्थायाः बालकस्य कृते ।
(4) प्रौढ़ावस्थायाः युवकस्य कृते ।
Answer – 3
146. प्रसिद्धः मनोवैज्ञानिकः ई.एल. थोर्नडाइक महोदयेन कस्मिन् वर्षे अधिगमस्य सिद्धान्तस्य अन्वेषणं कृतम?
(1) 1895
(2) 1898
(3) 1904
(4) 1877
Answer – 2
147. अनुकूलितानुक्रियायाः सिद्धान्तस्य प्रवर्तकः कः आसीत?
(1) ई. एल. थोर्नडाइक
(2) आई. पी. पावलव
(3) कोहलर
(4) बी. एफ. स्कीनर
Answer -2
148. निर्मितवाद’ (Constructivism) सम्प्रत्ययस्य मार्गदर्शक-दस्तावेजोऽयं अस्ति
(1) एन.सी.एफ. – 2005
(2) एन.सी.एफ.टी.ई. – 2009
(3) एन.सी.एफ. – 1986
(4) एन.सी.ई. – 2005
Answer – 1
149. गेस्टाल्टाधारितसम्प्रदायान्तर्गत कस्य योगदानं नासीत?
(1) बर्दीमर
(2) कोफका
(3) कर्ट लेविन
(4) कोहलर
150. टरमैन (Terman) मतानुसारेण सामान्यबुद्धे बालकस्य बुद्धिः कदा पर्यन्तं भवति?
(1) 100-120 पर्यन्तम्
(2) 90-110 पर्यन्तम्
(3) 80-100 पर्यन्तम्
(4) 70-90 पर्यन्तम्
Answer – 2